maṅgaḻaṁ guru śrī (maṅgaḻaṁ/hārati)
Read in

maṅgaḻaṁ guru śrī | candramauḻīśvarage |
śaktigaṇapati śāradāmbĕgĕ śaṅkarācāryarige ||
kālabhairavage | kāḻi durgige |
vīra dhīra śūra hanuma māruti caraṇakke ||
mallikārjunage | cĕlva janārdanage |
ambābhavāni kambada gaṇapati caṇḍicāmuṇḍige ||
vidyāraṇyarige | vidyāśaṅkarage | vāgīśvarige vajradeha garuḍāñjaneyarige ..
tuṅgabhadrĕge | śṛṅganivāsinige | śṛṅgeripuradŏḻu nĕlĕsiruvantha śāradāmbĕge ..
saccidānanda śiva abhinava nṛsiṁhabhāratige
candraśekharabhāratī guru sārvabhaumarige
candraśekharabhāratī guru vidyātīrtharige
candraśekharabhāratī guru bhāratītīrtharige
candraśekharabhāratī vidhuśekharabhāratige ..