maṅgaḻaṁ guru śrī (maṅgaḻaṁ/hārati)

Read in
Maṅgalam Guruśrī

maṅgaḻaṁ guru śrī | candramauḻīśvarage |

śaktigaṇapati śāradāmbĕgĕ śaṅkarācāryarige ||

kālabhairavage | kāḻi durgige |

vīra dhīra śūra hanuma māruti caraṇakke ||

mallikārjunage | cĕlva janārdanage |

ambābhavāni kambada gaṇapati caṇḍicāmuṇḍige ||

vidyāraṇyarige | vidyāśaṅkarage | vāgīśvarige vajradeha garuḍāñjaneyarige ..

tuṅgabhadrĕge | śṛṅganivāsinige | śṛṅgeripuradŏḻu nĕlĕsiruvantha śāradāmbĕge ..

saccidānanda śiva abhinava nṛsiṁhabhāratige

candraśekharabhāratī guru sārvabhaumarige

candraśekharabhāratī guru vidyātīrtharige

candraśekharabhāratī guru bhāratītīrtharige

candraśekharabhāratī vidhuśekharabhāratige ..