Track 1 Jaya Jagadīśa Hare Ārati
What is Maṅgala (Karpūra) Ārati
Jaya Jagadīśa Hare Ārati

oṃ jaya jagadīśa hare , svāmī jaya jagadīśa hare, bhakta janoṃ ke saṅkaṭa,
dāsa janoṃ ke saṅkaṭa, kṣaṇa me dūra kare, oṃ jaya jagadīśa hare || 1 ||
oṃ jaya jagadīśa hare , svāmī jaya jagadīśa hare, bhakta janoṃ ke saṅkaṭa,
dāsa janoṃ ke saṅkaṭa, kṣaṇa me dūra kare, oṃ jaya jagadīśa hare ||
Repeat 1 - once ||
jo dhyāve phala pāve, dukha binase mana kā, svāmī dukha binase mana kā,
sukha sammati ghara āve, sukha sammati ghara āve, kaṣṭa miṭe tana kā |
oṃ jaya jagadīśa hare || 2 ||
māta pitā tuma mere, śaraṇa gahūṃ kisakī, svāmī śaraṇa gahūṃ kisakī,
tuma bina aura na dūjā, tuma bina aura na dūjā, āsa karūṃ jisakī |
oṃ jaya jagadīśa hare || 3 ||
tuma pūraṇa paramātmā, tuma antarayāmī, svāmī tuma antarayāmī
pārabrahma parameśvara, pārabrahma parameśvara, tuma saba ke svāmī |
oṃ jaya jagadīśa hare || 4 ||
tuma karuṇā ke sāgara, tuma pālanakartā, svāmī tuma pālanakartā,
mai mūrakha khala kāmī, mai sevaka tuma svāmī, kṛpā karo bhartā |
oṃ jaya jagadīśa hare || 5 ||
tuma ho eka agocara, sabake prāṇapati, svāmī sabake prāṇapati,
kisa vidha milū dayāmaya, kisa vidha milū dayāmaya, tumako mai kumati |
oṃ jaya jagadīśa hare || 6 ||
dīnabandhu dukhahartā, ṭhākura tuma mere, svāmī rakṣaka tuma mere
apane hātha uṭhāvo, apanī śaraṇa lagāvo, dvāra paḍā tere |
oṃ jaya jagadīśa hare || 7 ||
viṣaya vikāra miṭāvo, pāpa haro devā, svāmī pāpa haro devā,
śraddhā bhakti baḍhāvo, śraddhā bhakti baḍhāvo, santana kī sevā |
oṃ jaya jagadīśa hare || 8 ||
oṃ jaya jagadīśa hare , svāmī jaya jagadīśa hare, bhakta janoṃ ke saṅkaṭa,
dāsa janoṃ ke saṅkaṭa, kṣaṇa me dūra kare, oṃ jaya jagadīśa hare ||
Repeat 1 - Twice||